एक: मुदित: पुस्तक




एक: मुदित: पुस्तक
सर्वं विद्या प्रज्ञा च यच्छति 
 वयं चित्तस्य पवत् करोति
तथा जीवनं भूषति|

एक: मुदित: पुस्तक
वयं प्रमोद्य अलिखात्
एक: वाच: महतां
वयं पारयीषणे भवति|
-Haripriya .R. Kulkarni




No comments:

Post a Comment

Note: Only a member of this blog may post a comment.